A 467-4 Chandog(a)vivāhapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/4
Title: Chandog[a]vivāhapaddhati
Dimensions: 26 x 11 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 1018
Acc No.: NAK 5/2117
Remarks:
Reel No. A 467-4 Inventory No. 13449
Title Chandogavivāhapaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.0 cm
Folios 124
Lines per Folio 7
Foliation figures in both margins on the verso, in the left under the abbreviation upa and in the right under the word rāma
Place of Deposit NAK
Accession No. 5/2117
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ || ||
atha ācāryyavaraṇapakṣe oṃ adyāmukamāse amukapakṣe 3 mukatithau. amukagotrasya yathānāmadheyasya mama nāmakaraṇa. annaprāśana. cūḍākaraṇepanaya. nādikarmmakarttum ātmānaṃ varayituṃ. amukagotraṃ amukapravaraṃ. śrī amukaśarmmāṇaṃ vrāhmaṇam ebhiḥ puṣpacandanatāṃvūlayajñopavītavāśobhir ācāryātvena tvāṃ ahaṃ vṛṇe. iti kumāraḥ || ācāryyaṃ vṛṇuyāt || oṃ vṛto smīti ācāryyaḥ || oṃ yathāvihitaṃ karma kuru. iti kumāraḥ || oṃ karavāṇīti ācāryyo vadet || || (fol. 1v1–7)
End
tatra kusumaṃ prakṣipya || || dakṣiṇādānaṃ || kuśatrayākṣatajalāny ādāya⟨ḥ⟩ || ❁ || ||oṃ adyakṛtaitat sāvitracaruhomaḥ || samāvarttanakarmapratiṣṭhārthaṃ gāmye(!)kāṃ rudradaivatāṃ yathānāmagotrāya brāhmaṇāya dakṣiṇān dātum ahaṃ samutsṛjya || ❁ || || yathāsa(!)ktisvavarṇaṃ vā || || tataḥ pūrvvavat vāmadevyagānaṃ kuryyāt || ||❁ || || (fol. 123v1–5)
Colophon
iti chamndogānāṃ vivāhādipaddhatiḥ samātaṃ⟨m⟩ || iti śrīvikramādityasaṃmvat 1954 nepālasamvat 1018 sālam iti māghavadi 8 roja 7 tasmin dine ajamvaradaivajña(!)na liṣitaṃ sa[ṃ]pū[r]ṇa[ṃ]. śubham
yādṛṣṭakaṃ (!) pustakaṃ kaste(!)na likhitaṃ mayā [[dṛṣṭvā(!) tādṛśi likhitaṃ mayā]] ||
yadi śuddhom aśudho(!) vā mama doṣo na[dī]yate ||
kaṣṭena liṣitaṃ mayā putravat pratipālaya(!)t ||
yadakṣarapadaduṣṭaṃ mātrāhitaṃ ca sarvvam || (!) <ref name="ftn1">the verse is unmetrical</ref>
tatsarvvaṃ kṣamyatāṃ māta kṣamasva parameśvari ||
mama dāśo(!) haṃ sa(!)raṇaṃ mama. śrīnīlasaratisaraṇaṃ mama || śubham astu sarvvadā || śubhaṃm || svasti śrīśāke samvat 1819 sāla. śrīdurgāramakhmakhmā(!)ko yo pustak yo śāstra(!) lobhāni pāpāni kalatule +rga || || (fol. v123v5–124r)
Microfilm Details
Reel No. A 467/4
Date of Filming 29-12-1972
Exposures 142
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 08-01-2010
Bibliography
<references/>